Declension table of hutāśana

Deva

MasculineSingularDualPlural
Nominativehutāśanaḥ hutāśanau hutāśanāḥ
Vocativehutāśana hutāśanau hutāśanāḥ
Accusativehutāśanam hutāśanau hutāśanān
Instrumentalhutāśanena hutāśanābhyām hutāśanaiḥ hutāśanebhiḥ
Dativehutāśanāya hutāśanābhyām hutāśanebhyaḥ
Ablativehutāśanāt hutāśanābhyām hutāśanebhyaḥ
Genitivehutāśanasya hutāśanayoḥ hutāśanānām
Locativehutāśane hutāśanayoḥ hutāśaneṣu

Compound hutāśana -

Adverb -hutāśanam -hutāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria