Declension table of ?huṇḍitavat

Deva

MasculineSingularDualPlural
Nominativehuṇḍitavān huṇḍitavantau huṇḍitavantaḥ
Vocativehuṇḍitavan huṇḍitavantau huṇḍitavantaḥ
Accusativehuṇḍitavantam huṇḍitavantau huṇḍitavataḥ
Instrumentalhuṇḍitavatā huṇḍitavadbhyām huṇḍitavadbhiḥ
Dativehuṇḍitavate huṇḍitavadbhyām huṇḍitavadbhyaḥ
Ablativehuṇḍitavataḥ huṇḍitavadbhyām huṇḍitavadbhyaḥ
Genitivehuṇḍitavataḥ huṇḍitavatoḥ huṇḍitavatām
Locativehuṇḍitavati huṇḍitavatoḥ huṇḍitavatsu

Compound huṇḍitavat -

Adverb -huṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria