Declension table of ?huṇḍita

Deva

NeuterSingularDualPlural
Nominativehuṇḍitam huṇḍite huṇḍitāni
Vocativehuṇḍita huṇḍite huṇḍitāni
Accusativehuṇḍitam huṇḍite huṇḍitāni
Instrumentalhuṇḍitena huṇḍitābhyām huṇḍitaiḥ
Dativehuṇḍitāya huṇḍitābhyām huṇḍitebhyaḥ
Ablativehuṇḍitāt huṇḍitābhyām huṇḍitebhyaḥ
Genitivehuṇḍitasya huṇḍitayoḥ huṇḍitānām
Locativehuṇḍite huṇḍitayoḥ huṇḍiteṣu

Compound huṇḍita -

Adverb -huṇḍitam -huṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria