Declension table of ?huṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehuṇḍiṣyamāṇā huṇḍiṣyamāṇe huṇḍiṣyamāṇāḥ
Vocativehuṇḍiṣyamāṇe huṇḍiṣyamāṇe huṇḍiṣyamāṇāḥ
Accusativehuṇḍiṣyamāṇām huṇḍiṣyamāṇe huṇḍiṣyamāṇāḥ
Instrumentalhuṇḍiṣyamāṇayā huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇābhiḥ
Dativehuṇḍiṣyamāṇāyai huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇābhyaḥ
Ablativehuṇḍiṣyamāṇāyāḥ huṇḍiṣyamāṇābhyām huṇḍiṣyamāṇābhyaḥ
Genitivehuṇḍiṣyamāṇāyāḥ huṇḍiṣyamāṇayoḥ huṇḍiṣyamāṇānām
Locativehuṇḍiṣyamāṇāyām huṇḍiṣyamāṇayoḥ huṇḍiṣyamāṇāsu

Adverb -huṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria