Declension table of ?hrūḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrūḍiṣyamāṇā hrūḍiṣyamāṇe hrūḍiṣyamāṇāḥ
Vocativehrūḍiṣyamāṇe hrūḍiṣyamāṇe hrūḍiṣyamāṇāḥ
Accusativehrūḍiṣyamāṇām hrūḍiṣyamāṇe hrūḍiṣyamāṇāḥ
Instrumentalhrūḍiṣyamāṇayā hrūḍiṣyamāṇābhyām hrūḍiṣyamāṇābhiḥ
Dativehrūḍiṣyamāṇāyai hrūḍiṣyamāṇābhyām hrūḍiṣyamāṇābhyaḥ
Ablativehrūḍiṣyamāṇāyāḥ hrūḍiṣyamāṇābhyām hrūḍiṣyamāṇābhyaḥ
Genitivehrūḍiṣyamāṇāyāḥ hrūḍiṣyamāṇayoḥ hrūḍiṣyamāṇānām
Locativehrūḍiṣyamāṇāyām hrūḍiṣyamāṇayoḥ hrūḍiṣyamāṇāsu

Adverb -hrūḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria