Declension table of ?hruṭṭavat

Deva

MasculineSingularDualPlural
Nominativehruṭṭavān hruṭṭavantau hruṭṭavantaḥ
Vocativehruṭṭavan hruṭṭavantau hruṭṭavantaḥ
Accusativehruṭṭavantam hruṭṭavantau hruṭṭavataḥ
Instrumentalhruṭṭavatā hruṭṭavadbhyām hruṭṭavadbhiḥ
Dativehruṭṭavate hruṭṭavadbhyām hruṭṭavadbhyaḥ
Ablativehruṭṭavataḥ hruṭṭavadbhyām hruṭṭavadbhyaḥ
Genitivehruṭṭavataḥ hruṭṭavatoḥ hruṭṭavatām
Locativehruṭṭavati hruṭṭavatoḥ hruṭṭavatsu

Compound hruṭṭavat -

Adverb -hruṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria