Declension table of ?hruḍyamāna

Deva

NeuterSingularDualPlural
Nominativehruḍyamānam hruḍyamāne hruḍyamānāni
Vocativehruḍyamāna hruḍyamāne hruḍyamānāni
Accusativehruḍyamānam hruḍyamāne hruḍyamānāni
Instrumentalhruḍyamānena hruḍyamānābhyām hruḍyamānaiḥ
Dativehruḍyamānāya hruḍyamānābhyām hruḍyamānebhyaḥ
Ablativehruḍyamānāt hruḍyamānābhyām hruḍyamānebhyaḥ
Genitivehruḍyamānasya hruḍyamānayoḥ hruḍyamānānām
Locativehruḍyamāne hruḍyamānayoḥ hruḍyamāneṣu

Compound hruḍyamāna -

Adverb -hruḍyamānam -hruḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria