Declension table of ?hruḍyamāna

Deva

MasculineSingularDualPlural
Nominativehruḍyamānaḥ hruḍyamānau hruḍyamānāḥ
Vocativehruḍyamāna hruḍyamānau hruḍyamānāḥ
Accusativehruḍyamānam hruḍyamānau hruḍyamānān
Instrumentalhruḍyamānena hruḍyamānābhyām hruḍyamānaiḥ hruḍyamānebhiḥ
Dativehruḍyamānāya hruḍyamānābhyām hruḍyamānebhyaḥ
Ablativehruḍyamānāt hruḍyamānābhyām hruḍyamānebhyaḥ
Genitivehruḍyamānasya hruḍyamānayoḥ hruḍyamānānām
Locativehruḍyamāne hruḍyamānayoḥ hruḍyamāneṣu

Compound hruḍyamāna -

Adverb -hruḍyamānam -hruḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria