Declension table of ?hroḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativehroḍiṣyantī hroḍiṣyantyau hroḍiṣyantyaḥ
Vocativehroḍiṣyanti hroḍiṣyantyau hroḍiṣyantyaḥ
Accusativehroḍiṣyantīm hroḍiṣyantyau hroḍiṣyantīḥ
Instrumentalhroḍiṣyantyā hroḍiṣyantībhyām hroḍiṣyantībhiḥ
Dativehroḍiṣyantyai hroḍiṣyantībhyām hroḍiṣyantībhyaḥ
Ablativehroḍiṣyantyāḥ hroḍiṣyantībhyām hroḍiṣyantībhyaḥ
Genitivehroḍiṣyantyāḥ hroḍiṣyantyoḥ hroḍiṣyantīnām
Locativehroḍiṣyantyām hroḍiṣyantyoḥ hroḍiṣyantīṣu

Compound hroḍiṣyanti - hroḍiṣyantī -

Adverb -hroḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria