Declension table of ?hroḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehroḍiṣyamāṇā hroḍiṣyamāṇe hroḍiṣyamāṇāḥ
Vocativehroḍiṣyamāṇe hroḍiṣyamāṇe hroḍiṣyamāṇāḥ
Accusativehroḍiṣyamāṇām hroḍiṣyamāṇe hroḍiṣyamāṇāḥ
Instrumentalhroḍiṣyamāṇayā hroḍiṣyamāṇābhyām hroḍiṣyamāṇābhiḥ
Dativehroḍiṣyamāṇāyai hroḍiṣyamāṇābhyām hroḍiṣyamāṇābhyaḥ
Ablativehroḍiṣyamāṇāyāḥ hroḍiṣyamāṇābhyām hroḍiṣyamāṇābhyaḥ
Genitivehroḍiṣyamāṇāyāḥ hroḍiṣyamāṇayoḥ hroḍiṣyamāṇānām
Locativehroḍiṣyamāṇāyām hroḍiṣyamāṇayoḥ hroḍiṣyamāṇāsu

Adverb -hroḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria