सुबन्तावली ?ह्रोडिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्रोडिष्यमाणः ह्रोडिष्यमाणौ ह्रोडिष्यमाणाः
सम्बोधनम्ह्रोडिष्यमाण ह्रोडिष्यमाणौ ह्रोडिष्यमाणाः
द्वितीयाह्रोडिष्यमाणम् ह्रोडिष्यमाणौ ह्रोडिष्यमाणान्
तृतीयाह्रोडिष्यमाणेन ह्रोडिष्यमाणाभ्याम् ह्रोडिष्यमाणैः ह्रोडिष्यमाणेभिः
चतुर्थीह्रोडिष्यमाणाय ह्रोडिष्यमाणाभ्याम् ह्रोडिष्यमाणेभ्यः
पञ्चमीह्रोडिष्यमाणात् ह्रोडिष्यमाणाभ्याम् ह्रोडिष्यमाणेभ्यः
षष्ठीह्रोडिष्यमाणस्य ह्रोडिष्यमाणयोः ह्रोडिष्यमाणानाम्
सप्तमीह्रोडिष्यमाणे ह्रोडिष्यमाणयोः ह्रोडिष्यमाणेषु

समास ह्रोडिष्यमाण

अव्यय ॰ह्रोडिष्यमाणम् ॰ह्रोडिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria