Declension table of ?hrītavat

Deva

MasculineSingularDualPlural
Nominativehrītavān hrītavantau hrītavantaḥ
Vocativehrītavan hrītavantau hrītavantaḥ
Accusativehrītavantam hrītavantau hrītavataḥ
Instrumentalhrītavatā hrītavadbhyām hrītavadbhiḥ
Dativehrītavate hrītavadbhyām hrītavadbhyaḥ
Ablativehrītavataḥ hrītavadbhyām hrītavadbhyaḥ
Genitivehrītavataḥ hrītavatoḥ hrītavatām
Locativehrītavati hrītavatoḥ hrītavatsu

Compound hrītavat -

Adverb -hrītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria