Declension table of ?hrīmatī

Deva

FeminineSingularDualPlural
Nominativehrīmatī hrīmatyau hrīmatyaḥ
Vocativehrīmati hrīmatyau hrīmatyaḥ
Accusativehrīmatīm hrīmatyau hrīmatīḥ
Instrumentalhrīmatyā hrīmatībhyām hrīmatībhiḥ
Dativehrīmatyai hrīmatībhyām hrīmatībhyaḥ
Ablativehrīmatyāḥ hrīmatībhyām hrīmatībhyaḥ
Genitivehrīmatyāḥ hrīmatyoḥ hrīmatīnām
Locativehrīmatyām hrīmatyoḥ hrīmatīṣu

Compound hrīmati - hrīmatī -

Adverb -hrīmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria