Declension table of ?hrīchiṣyat

Deva

MasculineSingularDualPlural
Nominativehrīchiṣyan hrīchiṣyantau hrīchiṣyantaḥ
Vocativehrīchiṣyan hrīchiṣyantau hrīchiṣyantaḥ
Accusativehrīchiṣyantam hrīchiṣyantau hrīchiṣyataḥ
Instrumentalhrīchiṣyatā hrīchiṣyadbhyām hrīchiṣyadbhiḥ
Dativehrīchiṣyate hrīchiṣyadbhyām hrīchiṣyadbhyaḥ
Ablativehrīchiṣyataḥ hrīchiṣyadbhyām hrīchiṣyadbhyaḥ
Genitivehrīchiṣyataḥ hrīchiṣyatoḥ hrīchiṣyatām
Locativehrīchiṣyati hrīchiṣyatoḥ hrīchiṣyatsu

Compound hrīchiṣyat -

Adverb -hrīchiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria