Declension table of ?hrīchiṣyantī

Deva

FeminineSingularDualPlural
Nominativehrīchiṣyantī hrīchiṣyantyau hrīchiṣyantyaḥ
Vocativehrīchiṣyanti hrīchiṣyantyau hrīchiṣyantyaḥ
Accusativehrīchiṣyantīm hrīchiṣyantyau hrīchiṣyantīḥ
Instrumentalhrīchiṣyantyā hrīchiṣyantībhyām hrīchiṣyantībhiḥ
Dativehrīchiṣyantyai hrīchiṣyantībhyām hrīchiṣyantībhyaḥ
Ablativehrīchiṣyantyāḥ hrīchiṣyantībhyām hrīchiṣyantībhyaḥ
Genitivehrīchiṣyantyāḥ hrīchiṣyantyoḥ hrīchiṣyantīnām
Locativehrīchiṣyantyām hrīchiṣyantyoḥ hrīchiṣyantīṣu

Compound hrīchiṣyanti - hrīchiṣyantī -

Adverb -hrīchiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria