सुबन्तावली ?ह्रीछिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाह्रीछिष्यन्ती ह्रीछिष्यन्त्यौ ह्रीछिष्यन्त्यः
सम्बोधनम्ह्रीछिष्यन्ति ह्रीछिष्यन्त्यौ ह्रीछिष्यन्त्यः
द्वितीयाह्रीछिष्यन्तीम् ह्रीछिष्यन्त्यौ ह्रीछिष्यन्तीः
तृतीयाह्रीछिष्यन्त्या ह्रीछिष्यन्तीभ्याम् ह्रीछिष्यन्तीभिः
चतुर्थीह्रीछिष्यन्त्यै ह्रीछिष्यन्तीभ्याम् ह्रीछिष्यन्तीभ्यः
पञ्चमीह्रीछिष्यन्त्याः ह्रीछिष्यन्तीभ्याम् ह्रीछिष्यन्तीभ्यः
षष्ठीह्रीछिष्यन्त्याः ह्रीछिष्यन्त्योः ह्रीछिष्यन्तीनाम्
सप्तमीह्रीछिष्यन्त्याम् ह्रीछिष्यन्त्योः ह्रीछिष्यन्तीषु

समास ह्रीछिष्यन्ति ह्रीछिष्यन्ती

अव्यय ॰ह्रीछिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria