Declension table of ?hrepyamāṇa

Deva

MasculineSingularDualPlural
Nominativehrepyamāṇaḥ hrepyamāṇau hrepyamāṇāḥ
Vocativehrepyamāṇa hrepyamāṇau hrepyamāṇāḥ
Accusativehrepyamāṇam hrepyamāṇau hrepyamāṇān
Instrumentalhrepyamāṇena hrepyamāṇābhyām hrepyamāṇaiḥ hrepyamāṇebhiḥ
Dativehrepyamāṇāya hrepyamāṇābhyām hrepyamāṇebhyaḥ
Ablativehrepyamāṇāt hrepyamāṇābhyām hrepyamāṇebhyaḥ
Genitivehrepyamāṇasya hrepyamāṇayoḥ hrepyamāṇānām
Locativehrepyamāṇe hrepyamāṇayoḥ hrepyamāṇeṣu

Compound hrepyamāṇa -

Adverb -hrepyamāṇam -hrepyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria