सुबन्तावली ?ह्रेपिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्रेपिष्यमाणः ह्रेपिष्यमाणौ ह्रेपिष्यमाणाः
सम्बोधनम्ह्रेपिष्यमाण ह्रेपिष्यमाणौ ह्रेपिष्यमाणाः
द्वितीयाह्रेपिष्यमाणम् ह्रेपिष्यमाणौ ह्रेपिष्यमाणान्
तृतीयाह्रेपिष्यमाणेन ह्रेपिष्यमाणाभ्याम् ह्रेपिष्यमाणैः ह्रेपिष्यमाणेभिः
चतुर्थीह्रेपिष्यमाणाय ह्रेपिष्यमाणाभ्याम् ह्रेपिष्यमाणेभ्यः
पञ्चमीह्रेपिष्यमाणात् ह्रेपिष्यमाणाभ्याम् ह्रेपिष्यमाणेभ्यः
षष्ठीह्रेपिष्यमाणस्य ह्रेपिष्यमाणयोः ह्रेपिष्यमाणानाम्
सप्तमीह्रेपिष्यमाणे ह्रेपिष्यमाणयोः ह्रेपिष्यमाणेषु

समास ह्रेपिष्यमाण

अव्यय ॰ह्रेपिष्यमाणम् ॰ह्रेपिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria