सुबन्तावली ?ह्रेपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाह्रेपयिष्यन्ती ह्रेपयिष्यन्त्यौ ह्रेपयिष्यन्त्यः
सम्बोधनम्ह्रेपयिष्यन्ति ह्रेपयिष्यन्त्यौ ह्रेपयिष्यन्त्यः
द्वितीयाह्रेपयिष्यन्तीम् ह्रेपयिष्यन्त्यौ ह्रेपयिष्यन्तीः
तृतीयाह्रेपयिष्यन्त्या ह्रेपयिष्यन्तीभ्याम् ह्रेपयिष्यन्तीभिः
चतुर्थीह्रेपयिष्यन्त्यै ह्रेपयिष्यन्तीभ्याम् ह्रेपयिष्यन्तीभ्यः
पञ्चमीह्रेपयिष्यन्त्याः ह्रेपयिष्यन्तीभ्याम् ह्रेपयिष्यन्तीभ्यः
षष्ठीह्रेपयिष्यन्त्याः ह्रेपयिष्यन्त्योः ह्रेपयिष्यन्तीनाम्
सप्तमीह्रेपयिष्यन्त्याम् ह्रेपयिष्यन्त्योः ह्रेपयिष्यन्तीषु

समास ह्रेपयिष्यन्ति ह्रेपयिष्यन्ती

अव्यय ॰ह्रेपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria