सुबन्तावली ?ह्रेपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्रेपयिष्यमाणः ह्रेपयिष्यमाणौ ह्रेपयिष्यमाणाः
सम्बोधनम्ह्रेपयिष्यमाण ह्रेपयिष्यमाणौ ह्रेपयिष्यमाणाः
द्वितीयाह्रेपयिष्यमाणम् ह्रेपयिष्यमाणौ ह्रेपयिष्यमाणान्
तृतीयाह्रेपयिष्यमाणेन ह्रेपयिष्यमाणाभ्याम् ह्रेपयिष्यमाणैः ह्रेपयिष्यमाणेभिः
चतुर्थीह्रेपयिष्यमाणाय ह्रेपयिष्यमाणाभ्याम् ह्रेपयिष्यमाणेभ्यः
पञ्चमीह्रेपयिष्यमाणात् ह्रेपयिष्यमाणाभ्याम् ह्रेपयिष्यमाणेभ्यः
षष्ठीह्रेपयिष्यमाणस्य ह्रेपयिष्यमाणयोः ह्रेपयिष्यमाणानाम्
सप्तमीह्रेपयिष्यमाणे ह्रेपयिष्यमाणयोः ह्रेपयिष्यमाणेषु

समास ह्रेपयिष्यमाण

अव्यय ॰ह्रेपयिष्यमाणम् ॰ह्रेपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria