Declension table of ?hreṣiṣyat

Deva

NeuterSingularDualPlural
Nominativehreṣiṣyat hreṣiṣyantī hreṣiṣyatī hreṣiṣyanti
Vocativehreṣiṣyat hreṣiṣyantī hreṣiṣyatī hreṣiṣyanti
Accusativehreṣiṣyat hreṣiṣyantī hreṣiṣyatī hreṣiṣyanti
Instrumentalhreṣiṣyatā hreṣiṣyadbhyām hreṣiṣyadbhiḥ
Dativehreṣiṣyate hreṣiṣyadbhyām hreṣiṣyadbhyaḥ
Ablativehreṣiṣyataḥ hreṣiṣyadbhyām hreṣiṣyadbhyaḥ
Genitivehreṣiṣyataḥ hreṣiṣyatoḥ hreṣiṣyatām
Locativehreṣiṣyati hreṣiṣyatoḥ hreṣiṣyatsu

Adverb -hreṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria