सुबन्तावली ?ह्रेषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्रेषिष्यमाणः ह्रेषिष्यमाणौ ह्रेषिष्यमाणाः
सम्बोधनम्ह्रेषिष्यमाण ह्रेषिष्यमाणौ ह्रेषिष्यमाणाः
द्वितीयाह्रेषिष्यमाणम् ह्रेषिष्यमाणौ ह्रेषिष्यमाणान्
तृतीयाह्रेषिष्यमाणेन ह्रेषिष्यमाणाभ्याम् ह्रेषिष्यमाणैः ह्रेषिष्यमाणेभिः
चतुर्थीह्रेषिष्यमाणाय ह्रेषिष्यमाणाभ्याम् ह्रेषिष्यमाणेभ्यः
पञ्चमीह्रेषिष्यमाणात् ह्रेषिष्यमाणाभ्याम् ह्रेषिष्यमाणेभ्यः
षष्ठीह्रेषिष्यमाणस्य ह्रेषिष्यमाणयोः ह्रेषिष्यमाणानाम्
सप्तमीह्रेषिष्यमाणे ह्रेषिष्यमाणयोः ह्रेषिष्यमाणेषु

समास ह्रेषिष्यमाण

अव्यय ॰ह्रेषिष्यमाणम् ॰ह्रेषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria