Declension table of ?hravaṇīya

Deva

MasculineSingularDualPlural
Nominativehravaṇīyaḥ hravaṇīyau hravaṇīyāḥ
Vocativehravaṇīya hravaṇīyau hravaṇīyāḥ
Accusativehravaṇīyam hravaṇīyau hravaṇīyān
Instrumentalhravaṇīyena hravaṇīyābhyām hravaṇīyaiḥ hravaṇīyebhiḥ
Dativehravaṇīyāya hravaṇīyābhyām hravaṇīyebhyaḥ
Ablativehravaṇīyāt hravaṇīyābhyām hravaṇīyebhyaḥ
Genitivehravaṇīyasya hravaṇīyayoḥ hravaṇīyānām
Locativehravaṇīye hravaṇīyayoḥ hravaṇīyeṣu

Compound hravaṇīya -

Adverb -hravaṇīyam -hravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria