Declension table of hrasvapañcamūla

Deva

NeuterSingularDualPlural
Nominativehrasvapañcamūlam hrasvapañcamūle hrasvapañcamūlāni
Vocativehrasvapañcamūla hrasvapañcamūle hrasvapañcamūlāni
Accusativehrasvapañcamūlam hrasvapañcamūle hrasvapañcamūlāni
Instrumentalhrasvapañcamūlena hrasvapañcamūlābhyām hrasvapañcamūlaiḥ
Dativehrasvapañcamūlāya hrasvapañcamūlābhyām hrasvapañcamūlebhyaḥ
Ablativehrasvapañcamūlāt hrasvapañcamūlābhyām hrasvapañcamūlebhyaḥ
Genitivehrasvapañcamūlasya hrasvapañcamūlayoḥ hrasvapañcamūlānām
Locativehrasvapañcamūle hrasvapañcamūlayoḥ hrasvapañcamūleṣu

Compound hrasvapañcamūla -

Adverb -hrasvapañcamūlam -hrasvapañcamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria