सुबन्तावली ह्रस्वगवेधुका

Roma

स्त्रीएकद्विबहु
प्रथमाह्रस्वगवेधुका ह्रस्वगवेधुके ह्रस्वगवेधुकाः
सम्बोधनम्ह्रस्वगवेधुके ह्रस्वगवेधुके ह्रस्वगवेधुकाः
द्वितीयाह्रस्वगवेधुकाम् ह्रस्वगवेधुके ह्रस्वगवेधुकाः
तृतीयाह्रस्वगवेधुकया ह्रस्वगवेधुकाभ्याम् ह्रस्वगवेधुकाभिः
चतुर्थीह्रस्वगवेधुकायै ह्रस्वगवेधुकाभ्याम् ह्रस्वगवेधुकाभ्यः
पञ्चमीह्रस्वगवेधुकायाः ह्रस्वगवेधुकाभ्याम् ह्रस्वगवेधुकाभ्यः
षष्ठीह्रस्वगवेधुकायाः ह्रस्वगवेधुकयोः ह्रस्वगवेधुकानाम्
सप्तमीह्रस्वगवेधुकायाम् ह्रस्वगवेधुकयोः ह्रस्वगवेधुकासु

अव्यय ॰ह्रस्वगवेधुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria