सुबन्तावली ?ह्रसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाह्रसिष्यन्ती ह्रसिष्यन्त्यौ ह्रसिष्यन्त्यः
सम्बोधनम्ह्रसिष्यन्ति ह्रसिष्यन्त्यौ ह्रसिष्यन्त्यः
द्वितीयाह्रसिष्यन्तीम् ह्रसिष्यन्त्यौ ह्रसिष्यन्तीः
तृतीयाह्रसिष्यन्त्या ह्रसिष्यन्तीभ्याम् ह्रसिष्यन्तीभिः
चतुर्थीह्रसिष्यन्त्यै ह्रसिष्यन्तीभ्याम् ह्रसिष्यन्तीभ्यः
पञ्चमीह्रसिष्यन्त्याः ह्रसिष्यन्तीभ्याम् ह्रसिष्यन्तीभ्यः
षष्ठीह्रसिष्यन्त्याः ह्रसिष्यन्त्योः ह्रसिष्यन्तीनाम्
सप्तमीह्रसिष्यन्त्याम् ह्रसिष्यन्त्योः ह्रसिष्यन्तीषु

समास ह्रसिष्यन्ति ह्रसिष्यन्ती

अव्यय ॰ह्रसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria