Declension table of ?hragyamāṇā

Deva

FeminineSingularDualPlural
Nominativehragyamāṇā hragyamāṇe hragyamāṇāḥ
Vocativehragyamāṇe hragyamāṇe hragyamāṇāḥ
Accusativehragyamāṇām hragyamāṇe hragyamāṇāḥ
Instrumentalhragyamāṇayā hragyamāṇābhyām hragyamāṇābhiḥ
Dativehragyamāṇāyai hragyamāṇābhyām hragyamāṇābhyaḥ
Ablativehragyamāṇāyāḥ hragyamāṇābhyām hragyamāṇābhyaḥ
Genitivehragyamāṇāyāḥ hragyamāṇayoḥ hragyamāṇānām
Locativehragyamāṇāyām hragyamāṇayoḥ hragyamāṇāsu

Adverb -hragyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria