Declension table of ?hragyamāṇa

Deva

MasculineSingularDualPlural
Nominativehragyamāṇaḥ hragyamāṇau hragyamāṇāḥ
Vocativehragyamāṇa hragyamāṇau hragyamāṇāḥ
Accusativehragyamāṇam hragyamāṇau hragyamāṇān
Instrumentalhragyamāṇena hragyamāṇābhyām hragyamāṇaiḥ hragyamāṇebhiḥ
Dativehragyamāṇāya hragyamāṇābhyām hragyamāṇebhyaḥ
Ablativehragyamāṇāt hragyamāṇābhyām hragyamāṇebhyaḥ
Genitivehragyamāṇasya hragyamāṇayoḥ hragyamāṇānām
Locativehragyamāṇe hragyamāṇayoḥ hragyamāṇeṣu

Compound hragyamāṇa -

Adverb -hragyamāṇam -hragyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria