Declension table of ?hragitavya

Deva

NeuterSingularDualPlural
Nominativehragitavyam hragitavye hragitavyāni
Vocativehragitavya hragitavye hragitavyāni
Accusativehragitavyam hragitavye hragitavyāni
Instrumentalhragitavyena hragitavyābhyām hragitavyaiḥ
Dativehragitavyāya hragitavyābhyām hragitavyebhyaḥ
Ablativehragitavyāt hragitavyābhyām hragitavyebhyaḥ
Genitivehragitavyasya hragitavyayoḥ hragitavyānām
Locativehragitavye hragitavyayoḥ hragitavyeṣu

Compound hragitavya -

Adverb -hragitavyam -hragitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria