Declension table of ?hragitavya

Deva

MasculineSingularDualPlural
Nominativehragitavyaḥ hragitavyau hragitavyāḥ
Vocativehragitavya hragitavyau hragitavyāḥ
Accusativehragitavyam hragitavyau hragitavyān
Instrumentalhragitavyena hragitavyābhyām hragitavyaiḥ hragitavyebhiḥ
Dativehragitavyāya hragitavyābhyām hragitavyebhyaḥ
Ablativehragitavyāt hragitavyābhyām hragitavyebhyaḥ
Genitivehragitavyasya hragitavyayoḥ hragitavyānām
Locativehragitavye hragitavyayoḥ hragitavyeṣu

Compound hragitavya -

Adverb -hragitavyam -hragitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria