Declension table of hragiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hragiṣyamāṇā | hragiṣyamāṇe | hragiṣyamāṇāḥ |
Vocative | hragiṣyamāṇe | hragiṣyamāṇe | hragiṣyamāṇāḥ |
Accusative | hragiṣyamāṇām | hragiṣyamāṇe | hragiṣyamāṇāḥ |
Instrumental | hragiṣyamāṇayā | hragiṣyamāṇābhyām | hragiṣyamāṇābhiḥ |
Dative | hragiṣyamāṇāyai | hragiṣyamāṇābhyām | hragiṣyamāṇābhyaḥ |
Ablative | hragiṣyamāṇāyāḥ | hragiṣyamāṇābhyām | hragiṣyamāṇābhyaḥ |
Genitive | hragiṣyamāṇāyāḥ | hragiṣyamāṇayoḥ | hragiṣyamāṇānām |
Locative | hragiṣyamāṇāyām | hragiṣyamāṇayoḥ | hragiṣyamāṇāsu |