Declension table of ?hragiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativehragiṣyamāṇam hragiṣyamāṇe hragiṣyamāṇāni
Vocativehragiṣyamāṇa hragiṣyamāṇe hragiṣyamāṇāni
Accusativehragiṣyamāṇam hragiṣyamāṇe hragiṣyamāṇāni
Instrumentalhragiṣyamāṇena hragiṣyamāṇābhyām hragiṣyamāṇaiḥ
Dativehragiṣyamāṇāya hragiṣyamāṇābhyām hragiṣyamāṇebhyaḥ
Ablativehragiṣyamāṇāt hragiṣyamāṇābhyām hragiṣyamāṇebhyaḥ
Genitivehragiṣyamāṇasya hragiṣyamāṇayoḥ hragiṣyamāṇānām
Locativehragiṣyamāṇe hragiṣyamāṇayoḥ hragiṣyamāṇeṣu

Compound hragiṣyamāṇa -

Adverb -hragiṣyamāṇam -hragiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria