Declension table of hragiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hragiṣyamāṇaḥ | hragiṣyamāṇau | hragiṣyamāṇāḥ |
Vocative | hragiṣyamāṇa | hragiṣyamāṇau | hragiṣyamāṇāḥ |
Accusative | hragiṣyamāṇam | hragiṣyamāṇau | hragiṣyamāṇān |
Instrumental | hragiṣyamāṇena | hragiṣyamāṇābhyām | hragiṣyamāṇaiḥ |
Dative | hragiṣyamāṇāya | hragiṣyamāṇābhyām | hragiṣyamāṇebhyaḥ |
Ablative | hragiṣyamāṇāt | hragiṣyamāṇābhyām | hragiṣyamāṇebhyaḥ |
Genitive | hragiṣyamāṇasya | hragiṣyamāṇayoḥ | hragiṣyamāṇānām |
Locative | hragiṣyamāṇe | hragiṣyamāṇayoḥ | hragiṣyamāṇeṣu |