सुबन्तावली ?ह्रगत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाह्रगत् ह्रगन्ती ह्रगती ह्रगन्ति
सम्बोधनम्ह्रगत् ह्रगन्ती ह्रगती ह्रगन्ति
द्वितीयाह्रगत् ह्रगन्ती ह्रगती ह्रगन्ति
तृतीयाह्रगता ह्रगद्भ्याम् ह्रगद्भिः
चतुर्थीह्रगते ह्रगद्भ्याम् ह्रगद्भ्यः
पञ्चमीह्रगतः ह्रगद्भ्याम् ह्रगद्भ्यः
षष्ठीह्रगतः ह्रगतोः ह्रगताम्
सप्तमीह्रगति ह्रगतोः ह्रगत्सु

अव्यय ॰ह्रगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria