सुबन्तावली ?ह्रगत्

Roma

पुमान्एकद्विबहु
प्रथमाह्रगन् ह्रगन्तौ ह्रगन्तः
सम्बोधनम्ह्रगन् ह्रगन्तौ ह्रगन्तः
द्वितीयाह्रगन्तम् ह्रगन्तौ ह्रगतः
तृतीयाह्रगता ह्रगद्भ्याम् ह्रगद्भिः
चतुर्थीह्रगते ह्रगद्भ्याम् ह्रगद्भ्यः
पञ्चमीह्रगतः ह्रगद्भ्याम् ह्रगद्भ्यः
षष्ठीह्रगतः ह्रगतोः ह्रगताम्
सप्तमीह्रगति ह्रगतोः ह्रगत्सु

समास ह्रगत्

अव्यय ॰ह्रगन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria