Declension table of ?hragantī

Deva

FeminineSingularDualPlural
Nominativehragantī hragantyau hragantyaḥ
Vocativehraganti hragantyau hragantyaḥ
Accusativehragantīm hragantyau hragantīḥ
Instrumentalhragantyā hragantībhyām hragantībhiḥ
Dativehragantyai hragantībhyām hragantībhyaḥ
Ablativehragantyāḥ hragantībhyām hragantībhyaḥ
Genitivehragantyāḥ hragantyoḥ hragantīnām
Locativehragantyām hragantyoḥ hragantīṣu

Compound hraganti - hragantī -

Adverb -hraganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria