Declension table of hragaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | hragaṇīyam | hragaṇīye | hragaṇīyāni |
Vocative | hragaṇīya | hragaṇīye | hragaṇīyāni |
Accusative | hragaṇīyam | hragaṇīye | hragaṇīyāni |
Instrumental | hragaṇīyena | hragaṇīyābhyām | hragaṇīyaiḥ |
Dative | hragaṇīyāya | hragaṇīyābhyām | hragaṇīyebhyaḥ |
Ablative | hragaṇīyāt | hragaṇīyābhyām | hragaṇīyebhyaḥ |
Genitive | hragaṇīyasya | hragaṇīyayoḥ | hragaṇīyānām |
Locative | hragaṇīye | hragaṇīyayoḥ | hragaṇīyeṣu |