Declension table of ?hragaṇīya

Deva

MasculineSingularDualPlural
Nominativehragaṇīyaḥ hragaṇīyau hragaṇīyāḥ
Vocativehragaṇīya hragaṇīyau hragaṇīyāḥ
Accusativehragaṇīyam hragaṇīyau hragaṇīyān
Instrumentalhragaṇīyena hragaṇīyābhyām hragaṇīyaiḥ hragaṇīyebhiḥ
Dativehragaṇīyāya hragaṇīyābhyām hragaṇīyebhyaḥ
Ablativehragaṇīyāt hragaṇīyābhyām hragaṇīyebhyaḥ
Genitivehragaṇīyasya hragaṇīyayoḥ hragaṇīyānām
Locativehragaṇīye hragaṇīyayoḥ hragaṇīyeṣu

Compound hragaṇīya -

Adverb -hragaṇīyam -hragaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria