सुबन्तावली ?ह्रदव्य

Roma

पुमान्एकद्विबहु
प्रथमाह्रदव्यः ह्रदव्यौ ह्रदव्याः
सम्बोधनम्ह्रदव्य ह्रदव्यौ ह्रदव्याः
द्वितीयाह्रदव्यम् ह्रदव्यौ ह्रदव्यान्
तृतीयाह्रदव्येन ह्रदव्याभ्याम् ह्रदव्यैः ह्रदव्येभिः
चतुर्थीह्रदव्याय ह्रदव्याभ्याम् ह्रदव्येभ्यः
पञ्चमीह्रदव्यात् ह्रदव्याभ्याम् ह्रदव्येभ्यः
षष्ठीह्रदव्यस्य ह्रदव्ययोः ह्रदव्यानाम्
सप्तमीह्रदव्ये ह्रदव्ययोः ह्रदव्येषु

समास ह्रदव्य

अव्यय ॰ह्रदव्यम् ॰ह्रदव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria