सुबन्तावली ?ह्रदक

Roma

पुमान्एकद्विबहु
प्रथमाह्रदकः ह्रदकौ ह्रदकाः
सम्बोधनम्ह्रदक ह्रदकौ ह्रदकाः
द्वितीयाह्रदकम् ह्रदकौ ह्रदकान्
तृतीयाह्रदकेन ह्रदकाभ्याम् ह्रदकैः ह्रदकेभिः
चतुर्थीह्रदकाय ह्रदकाभ्याम् ह्रदकेभ्यः
पञ्चमीह्रदकात् ह्रदकाभ्याम् ह्रदकेभ्यः
षष्ठीह्रदकस्य ह्रदकयोः ह्रदकानाम्
सप्तमीह्रदके ह्रदकयोः ह्रदकेषु

समास ह्रदक

अव्यय ॰ह्रदकम् ॰ह्रदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria