Declension table of ?hrāsitavat

Deva

NeuterSingularDualPlural
Nominativehrāsitavat hrāsitavantī hrāsitavatī hrāsitavanti
Vocativehrāsitavat hrāsitavantī hrāsitavatī hrāsitavanti
Accusativehrāsitavat hrāsitavantī hrāsitavatī hrāsitavanti
Instrumentalhrāsitavatā hrāsitavadbhyām hrāsitavadbhiḥ
Dativehrāsitavate hrāsitavadbhyām hrāsitavadbhyaḥ
Ablativehrāsitavataḥ hrāsitavadbhyām hrāsitavadbhyaḥ
Genitivehrāsitavataḥ hrāsitavatoḥ hrāsitavatām
Locativehrāsitavati hrāsitavatoḥ hrāsitavatsu

Adverb -hrāsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria