सुबन्तावली ?ह्रासयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाह्रासयितव्यः ह्रासयितव्यौ ह्रासयितव्याः
सम्बोधनम्ह्रासयितव्य ह्रासयितव्यौ ह्रासयितव्याः
द्वितीयाह्रासयितव्यम् ह्रासयितव्यौ ह्रासयितव्यान्
तृतीयाह्रासयितव्येन ह्रासयितव्याभ्याम् ह्रासयितव्यैः ह्रासयितव्येभिः
चतुर्थीह्रासयितव्याय ह्रासयितव्याभ्याम् ह्रासयितव्येभ्यः
पञ्चमीह्रासयितव्यात् ह्रासयितव्याभ्याम् ह्रासयितव्येभ्यः
षष्ठीह्रासयितव्यस्य ह्रासयितव्ययोः ह्रासयितव्यानाम्
सप्तमीह्रासयितव्ये ह्रासयितव्ययोः ह्रासयितव्येषु

समास ह्रासयितव्य

अव्यय ॰ह्रासयितव्यम् ॰ह्रासयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria