Declension table of ?hrāsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrāsayiṣyamāṇā hrāsayiṣyamāṇe hrāsayiṣyamāṇāḥ
Vocativehrāsayiṣyamāṇe hrāsayiṣyamāṇe hrāsayiṣyamāṇāḥ
Accusativehrāsayiṣyamāṇām hrāsayiṣyamāṇe hrāsayiṣyamāṇāḥ
Instrumentalhrāsayiṣyamāṇayā hrāsayiṣyamāṇābhyām hrāsayiṣyamāṇābhiḥ
Dativehrāsayiṣyamāṇāyai hrāsayiṣyamāṇābhyām hrāsayiṣyamāṇābhyaḥ
Ablativehrāsayiṣyamāṇāyāḥ hrāsayiṣyamāṇābhyām hrāsayiṣyamāṇābhyaḥ
Genitivehrāsayiṣyamāṇāyāḥ hrāsayiṣyamāṇayoḥ hrāsayiṣyamāṇānām
Locativehrāsayiṣyamāṇāyām hrāsayiṣyamāṇayoḥ hrāsayiṣyamāṇāsu

Adverb -hrāsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria