Declension table of ?hrādyamāna

Deva

NeuterSingularDualPlural
Nominativehrādyamānam hrādyamāne hrādyamānāni
Vocativehrādyamāna hrādyamāne hrādyamānāni
Accusativehrādyamānam hrādyamāne hrādyamānāni
Instrumentalhrādyamānena hrādyamānābhyām hrādyamānaiḥ
Dativehrādyamānāya hrādyamānābhyām hrādyamānebhyaḥ
Ablativehrādyamānāt hrādyamānābhyām hrādyamānebhyaḥ
Genitivehrādyamānasya hrādyamānayoḥ hrādyamānānām
Locativehrādyamāne hrādyamānayoḥ hrādyamāneṣu

Compound hrādyamāna -

Adverb -hrādyamānam -hrādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria