Declension table of ?hrādita

Deva

MasculineSingularDualPlural
Nominativehrāditaḥ hrāditau hrāditāḥ
Vocativehrādita hrāditau hrāditāḥ
Accusativehrāditam hrāditau hrāditān
Instrumentalhrāditena hrāditābhyām hrāditaiḥ hrāditebhiḥ
Dativehrāditāya hrāditābhyām hrāditebhyaḥ
Ablativehrāditāt hrāditābhyām hrāditebhyaḥ
Genitivehrāditasya hrāditayoḥ hrāditānām
Locativehrādite hrāditayoḥ hrāditeṣu

Compound hrādita -

Adverb -hrāditam -hrāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria