Declension table of ?hrādiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativehrādiṣyamāṇā hrādiṣyamāṇe hrādiṣyamāṇāḥ
Vocativehrādiṣyamāṇe hrādiṣyamāṇe hrādiṣyamāṇāḥ
Accusativehrādiṣyamāṇām hrādiṣyamāṇe hrādiṣyamāṇāḥ
Instrumentalhrādiṣyamāṇayā hrādiṣyamāṇābhyām hrādiṣyamāṇābhiḥ
Dativehrādiṣyamāṇāyai hrādiṣyamāṇābhyām hrādiṣyamāṇābhyaḥ
Ablativehrādiṣyamāṇāyāḥ hrādiṣyamāṇābhyām hrādiṣyamāṇābhyaḥ
Genitivehrādiṣyamāṇāyāḥ hrādiṣyamāṇayoḥ hrādiṣyamāṇānām
Locativehrādiṣyamāṇāyām hrādiṣyamāṇayoḥ hrādiṣyamāṇāsu

Adverb -hrādiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria