सुबन्तावली ?ह्रादिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्रादिष्यमाणः ह्रादिष्यमाणौ ह्रादिष्यमाणाः
सम्बोधनम्ह्रादिष्यमाण ह्रादिष्यमाणौ ह्रादिष्यमाणाः
द्वितीयाह्रादिष्यमाणम् ह्रादिष्यमाणौ ह्रादिष्यमाणान्
तृतीयाह्रादिष्यमाणेन ह्रादिष्यमाणाभ्याम् ह्रादिष्यमाणैः ह्रादिष्यमाणेभिः
चतुर्थीह्रादिष्यमाणाय ह्रादिष्यमाणाभ्याम् ह्रादिष्यमाणेभ्यः
पञ्चमीह्रादिष्यमाणात् ह्रादिष्यमाणाभ्याम् ह्रादिष्यमाणेभ्यः
षष्ठीह्रादिष्यमाणस्य ह्रादिष्यमाणयोः ह्रादिष्यमाणानाम्
सप्तमीह्रादिष्यमाणे ह्रादिष्यमाणयोः ह्रादिष्यमाणेषु

समास ह्रादिष्यमाण

अव्यय ॰ह्रादिष्यमाणम् ॰ह्रादिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria