Declension table of ?horāprakāśa

Deva

MasculineSingularDualPlural
Nominativehorāprakāśaḥ horāprakāśau horāprakāśāḥ
Vocativehorāprakāśa horāprakāśau horāprakāśāḥ
Accusativehorāprakāśam horāprakāśau horāprakāśān
Instrumentalhorāprakāśena horāprakāśābhyām horāprakāśaiḥ horāprakāśebhiḥ
Dativehorāprakāśāya horāprakāśābhyām horāprakāśebhyaḥ
Ablativehorāprakāśāt horāprakāśābhyām horāprakāśebhyaḥ
Genitivehorāprakāśasya horāprakāśayoḥ horāprakāśānām
Locativehorāprakāśe horāprakāśayoḥ horāprakāśeṣu

Compound horāprakāśa -

Adverb -horāprakāśam -horāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria