Declension table of ?homavidhi

Deva

MasculineSingularDualPlural
Nominativehomavidhiḥ homavidhī homavidhayaḥ
Vocativehomavidhe homavidhī homavidhayaḥ
Accusativehomavidhim homavidhī homavidhīn
Instrumentalhomavidhinā homavidhibhyām homavidhibhiḥ
Dativehomavidhaye homavidhibhyām homavidhibhyaḥ
Ablativehomavidheḥ homavidhibhyām homavidhibhyaḥ
Genitivehomavidheḥ homavidhyoḥ homavidhīnām
Locativehomavidhau homavidhyoḥ homavidhiṣu

Compound homavidhi -

Adverb -homavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria