Declension table of ?homavidhāna

Deva

NeuterSingularDualPlural
Nominativehomavidhānam homavidhāne homavidhānāni
Vocativehomavidhāna homavidhāne homavidhānāni
Accusativehomavidhānam homavidhāne homavidhānāni
Instrumentalhomavidhānena homavidhānābhyām homavidhānaiḥ
Dativehomavidhānāya homavidhānābhyām homavidhānebhyaḥ
Ablativehomavidhānāt homavidhānābhyām homavidhānebhyaḥ
Genitivehomavidhānasya homavidhānayoḥ homavidhānānām
Locativehomavidhāne homavidhānayoḥ homavidhāneṣu

Compound homavidhāna -

Adverb -homavidhānam -homavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria